Original

वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् ।उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ १० ॥

Segmented

वाक्यम् अप्रतिकूलम् तु मृदुपूर्वम् शुभम् हितम् उपचारेण युक्तम् च वक्तव्यो वसुधा-अधिपः

Analysis

Word Lemma Parse
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अप्रतिकूलम् अप्रतिकूल pos=a,g=n,c=2,n=s
तु तु pos=i
मृदुपूर्वम् मृदुपूर्व pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
उपचारेण उपचार pos=n,g=m,c=3,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
वक्तव्यो वच् pos=va,g=m,c=1,n=s,f=krtya
वसुधा वसुधा pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s