Original

मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः ।उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ १ ॥

Segmented

मारीचेन तु तद् वाक्यम् क्षमम् युक्तम् च रावणः उक्तो न प्रतिजग्राह मर्तु-कामः इव औषधम्

Analysis

Word Lemma Parse
मारीचेन मारीच pos=n,g=m,c=3,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
मर्तु मर्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
इव इव pos=i
औषधम् औषध pos=n,g=n,c=2,n=s