Original

वैदेहीं च महाभागां लक्ष्मणं च महारथम् ।तापसं नियताहारं सर्वभूतहिते रतम् ॥ ८ ॥

Segmented

वैदेहीम् च महाभागाम् लक्ष्मणम् च महा-रथम् तापसम् नियमित-आहारम् सर्व-भूत-हिते रतम्

Analysis

Word Lemma Parse
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
pos=i
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तापसम् तापस pos=n,g=m,c=2,n=s
नियमित नियम् pos=va,comp=y,f=part
आहारम् आहार pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part