Original

तदाहं दण्डकारण्ये विचरन्धर्मदूषकः ।आसादयं तदा रामं तापसं धर्ममाश्रितम् ॥ ७ ॥

Segmented

तदा अहम् दण्डक-अरण्ये विचरन् धर्म-दूषक आसादयम् तदा रामम् तापसम् धर्मम् आश्रितम्

Analysis

Word Lemma Parse
तदा तदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
दूषक दूषक pos=a,g=,c=1,n=s
आसादयम् आसादय् pos=v,p=1,n=s,l=lan
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
तापसम् तापस pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part