Original

ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान् ।तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम् ॥ ६ ॥

Segmented

ऋषि-मांस-अशनः क्रूरस् त्रासयन् वन-गोचरान् तदा रुधिर-मत्तः ऽहम् व्यचरम् दण्डक-वनम्

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
मांस मांस pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
क्रूरस् क्रूर pos=a,g=m,c=1,n=s
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
गोचरान् गोचर pos=a,g=m,c=2,n=p
तदा तदा pos=i
रुधिर रुधिर pos=n,comp=y
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
व्यचरम् विचर् pos=v,p=1,n=s,l=lan
दण्डक दण्डक pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s