Original

निहत्य दण्डकारण्ये तापसान्धर्मचारिणः ।रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ॥ ५ ॥

Segmented

निहत्य दण्डक-अरण्ये तापसान् धर्म-चारिणः रुधिराणि पिबंस् तेषाम् तथा मांसानि भक्षयन्

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
तापसान् तापस pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p
रुधिराणि रुधिर pos=n,g=n,c=2,n=p
पिबंस् पा pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
मांसानि मांस pos=n,g=n,c=2,n=p
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part