Original

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ।सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ २ ॥

Segmented

राक्षसाभ्याम् अहम् द्वाभ्याम् अनिर्विण्णस् तथा कृतः सहितो मृग-रूपाभ्याम् प्रविष्टो दण्डक-वनम्

Analysis

Word Lemma Parse
राक्षसाभ्याम् राक्षस pos=n,g=m,c=3,n=d
अहम् मद् pos=n,g=,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
अनिर्विण्णस् अनिर्विण्ण pos=a,g=m,c=1,n=s
तथा तथा pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सहितो सहित pos=a,g=m,c=1,n=s
मृग मृग pos=n,comp=y
रूपाभ्याम् रूप pos=n,g=m,c=3,n=d
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
दण्डक दण्डक pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s