Original

रकारादीनि नामानि रामत्रस्तस्य रावण ।रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे ॥ १८ ॥

Segmented

रकार-आदीनि नामानि राम-त्रस्तस्य रावण रत्नानि च रथाः च एव त्रासम् संजनयन्ति मे

Analysis

Word Lemma Parse
रकार रकार pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
नामानि नामन् pos=n,g=n,c=1,n=p
राम राम pos=n,comp=y
त्रस्तस्य त्रस् pos=va,g=m,c=6,n=s,f=part
रावण रावण pos=n,g=m,c=8,n=s
रत्नानि रत्न pos=n,g=n,c=1,n=p
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
त्रासम् त्रास pos=n,g=m,c=2,n=s
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s