Original

राममेव हि पश्यामि रहिते राक्षसेश्वर ।दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ॥ १७ ॥

Segmented

रामम् एव हि पश्यामि रहिते राक्षस-ईश्वर दृष्ट्वा स्वप्न-गतम् रामम् उद्भ्रमामि विचेतनः

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
रहिते रहित pos=a,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
स्वप्न स्वप्न pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
उद्भ्रमामि उद्भ्रम् pos=v,p=1,n=s,l=lat
विचेतनः विचेतन pos=a,g=m,c=1,n=s