Original

शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम् ।इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ॥ १४ ॥

Segmented

शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम् इह प्रव्राजितो युक्तस् तापसो ऽहम् समाहितः

Analysis

Word Lemma Parse
शरेण शर pos=n,g=m,c=3,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
कथंचित् कथंचिद् pos=i
प्राप्य प्राप् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
इह इह pos=i
प्रव्राजितो प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
युक्तस् युज् pos=va,g=m,c=1,n=s,f=part
तापसो तापस pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s