Original

पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा ।समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥ १३ ॥

Segmented

पराक्रम-ज्ञः रामस्य शठो दृष्ट-भयः पुरा समुत्क्रान्तस् ततो मुक्तस् ताव् उभौ राक्षसौ हतौ

Analysis

Word Lemma Parse
पराक्रम पराक्रम pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
शठो शठ pos=a,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
भयः भय pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
समुत्क्रान्तस् समुत्क्रम् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
मुक्तस् मुच् pos=va,g=m,c=1,n=s,f=part
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
हतौ हन् pos=va,g=m,c=1,n=d,f=part