Original

ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः ।आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥ १२ ॥

Segmented

ते बाणा वज्र-संकाशाः सु घोराः रक्त-भोजनाः आजग्मुः सहिताः सर्वे त्रयः संनत-पर्वणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
बाणा बाण pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
सु सु pos=i
घोराः घोर pos=a,g=m,c=1,n=p
रक्त रक्त pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वणः पर्वन् pos=n,g=n,c=5,n=s