Original

तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ।विकृष्य बलवच्चापं सुपर्णानिलतुल्यगाः ॥ ११ ॥

Segmented

तेन मुक्तास् त्रयो बाणाः शिताः शत्रु-निबर्हणाः विकृष्य बलवच् चापम् सुपर्ण-अनिल-तुल्य-गाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मुक्तास् मुच् pos=va,g=m,c=1,n=p,f=part
त्रयो त्रि pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
शिताः शा pos=va,g=m,c=1,n=p,f=part
शत्रु शत्रु pos=n,comp=y
निबर्हणाः निबर्हण pos=a,g=m,c=1,n=p
विकृष्य विकृष् pos=vi
बलवच् बलवत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
सुपर्ण सुपर्ण pos=n,comp=y
अनिल अनिल pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
गाः pos=a,g=m,c=1,n=p