Original

अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ।जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ॥ १० ॥

Segmented

अभ्यधावम् सु संक्रुद्धः तीक्ष्ण-शृङ्गः मृग-आकृतिः जिघांसुः अकृत-प्रज्ञः तम् प्रहारम् अनुस्मरन्

Analysis

Word Lemma Parse
अभ्यधावम् अभिधाव् pos=v,p=1,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तीक्ष्ण तीक्ष्ण pos=a,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
अकृत अकृत pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part