Original

इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम् ।जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ ९ ॥

Segmented

इत्य् एवम् उक्त्वा स मुनिस् तम् आदाय नृप-आत्मजम् जगाम परम-प्रीतः विश्वामित्रः स्वम् आश्रमम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिस् मुनि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
नृप नृप pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s