Original

बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे ।गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतपः ॥ ८ ॥

Segmented

बालो ऽप्य् एष महा-तेजाः समर्थस् तस्य निग्रहे गमिष्ये रामम् आदाय स्वस्ति ते ऽस्तु परंतप

Analysis

Word Lemma Parse
बालो बाल pos=a,g=m,c=1,n=s
ऽप्य् अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
समर्थस् समर्थ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निग्रहे निग्रह pos=n,g=m,c=7,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
रामम् राम pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
परंतप परंतप pos=a,g=m,c=8,n=s