Original

इत्येवमुक्तः स मुनी राजानं पुनरब्रवीत् ।रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः ॥ ७ ॥

Segmented

इत्य् एवम् उक्तः स मुनी राजानम् पुनः अब्रवीत् रामान् न अन्यत् बलम् लोके पर्याप्तम् तस्य रक्षसः

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनी मुनि pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रामान् राम pos=n,g=m,c=5,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s