Original

ऊन षोडश वर्षोऽयमकृतास्त्रश्च राघवः ।कामं तु मम यत्सैन्यं मया सह गमिष्यति ।बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् ॥ ६ ॥

Segmented

ऊन-षोडश-वर्षः ऽयम् अकृत-अस्त्रः च राघवः कामम् तु मम यत् सैन्यम् मया सह गमिष्यति

Analysis

Word Lemma Parse
ऊन ऊन pos=a,comp=y
षोडश षोडशन् pos=a,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अकृत अकृत pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
pos=i
राघवः राघव pos=n,g=m,c=1,n=s
कामम् कामम् pos=i
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
गमिष्यति गम् pos=v,p=3,n=s,l=lrt