Original

इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ।प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥ ५ ॥

Segmented

इत्य् एवम् उक्तो धर्म-आत्मा राजा दशरथस् तदा प्रत्युवाच महाभागम् विश्वामित्रम् महा-मुनिम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथस् दशरथ pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महाभागम् महाभाग pos=a,g=m,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s