Original

अयं रक्षतु मां रामः पर्वकाले समाहितः ।मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ॥ ४ ॥

Segmented

अयम् रक्षतु माम् रामः पर्वकाले समाहितः मारीचान् मे भयम् घोरम् समुत्पन्नम् नर-ईश्वर

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
पर्वकाले पर्वकाल pos=n,g=m,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
मारीचान् मारीच pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s