Original

विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ।स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् ॥ ३ ॥

Segmented

विश्वामित्रो ऽथ धर्म-आत्मा मद्-वित्रस्तः महा-मुनिः स्वयम् गत्वा दशरथम् नरेन्द्रम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
वित्रस्तः वित्रस् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
गत्वा गम् pos=vi
दशरथम् दशरथ pos=n,g=m,c=2,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan