Original

निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि ।गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः ॥ २८ ॥

Segmented

निवार्यमाणः सुहृदा मया भृशम् प्रसह्य सीताम् यदि धर्षयिष्यसि गमिष्यसि क्षीण-बलः स बान्धवः यम-क्षयम् राम-शर-आत्त-जीवितः

Analysis

Word Lemma Parse
निवार्यमाणः निवारय् pos=va,g=m,c=1,n=s,f=part
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
भृशम् भृशम् pos=i
प्रसह्य प्रसह् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
यदि यदि pos=i
धर्षयिष्यसि धर्षय् pos=v,p=2,n=s,l=lrt
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
क्षीण क्षि pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
शर शर pos=n,comp=y
आत्त आदा pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s