Original

मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ।यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् ॥ २७ ॥

Segmented

मानम् वृद्धिम् च राज्यम् च जीवितम् च इष्टम् आत्मनः यदि इच्छसि चिरम् भोक्तुम् मा कृथा राम-विप्रियम्

Analysis

Word Lemma Parse
मानम् मान pos=n,g=m,c=2,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
चिरम् चिरम् pos=i
भोक्तुम् भुज् pos=vi
मा मा pos=i
कृथा कृ pos=v,p=2,n=s,l=lun_unaug
राम राम pos=n,comp=y
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s