Original

प्रमदानां सहस्राणि तव राजन्परिग्रहः ।भव स्वदारनिरतः स्वकुलं रक्षराक्षस ॥ २६ ॥

Segmented

प्रमदानाम् सहस्राणि तव राजन् परिग्रहः भव स्व-दार-निरतः स्व-कुलम् रक्ष राक्षस

Analysis

Word Lemma Parse
प्रमदानाम् प्रमदा pos=n,g=f,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
राक्षस राक्षस pos=n,g=m,c=8,n=s