Original

शरजालपरिक्षिप्तामग्निज्वालासमावृताम् ।प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम् ॥ २५ ॥

Segmented

शर-जाल-परिक्षिप्ताम् अग्नि-ज्वाला-समावृताम् प्रदह्-भवनाम् लङ्काम् द्रक्ष्यसि त्वम् असंशयम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
परिक्षिप्ताम् परिक्षिप् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
ज्वाला ज्वाला pos=n,comp=y
समावृताम् समावृ pos=va,g=f,c=2,n=s,f=part
प्रदह् प्रदह् pos=va,comp=y,f=part
भवनाम् भवन pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
असंशयम् असंशयम् pos=i