Original

हृतदारान्सदारांश्च दशविद्रवतो दिशः ।हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान् ॥ २४ ॥

Segmented

हृत-दारान् स दारान् च दश विद्रवतो दिशः हत-शेषान् अशरणान् द्रक्ष्यसि त्वम् निशाचरान्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
दारान् दार pos=n,g=m,c=2,n=p
pos=i
दारान् दार pos=n,g=m,c=2,n=p
pos=i
दश दशन् pos=n,g=n,c=2,n=s
विद्रवतो विद्रु pos=va,g=m,c=2,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
हत हन् pos=va,comp=y,f=part
शेषान् शेष pos=n,g=m,c=2,n=p
अशरणान् अशरण pos=a,g=m,c=2,n=p
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
निशाचरान् निशाचर pos=n,g=m,c=2,n=p