Original

अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् ।परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ २२ ॥

Segmented

अकुर्वन्तो ऽपि पापानि शुचयः पाप-संश्रयात् पर-पापैः विनश्यन्ति मत्स्या नाग-ह्रदे यथा

Analysis

Word Lemma Parse
अकुर्वन्तो अकुर्वत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
पापानि पाप pos=n,g=n,c=2,n=p
शुचयः शुचि pos=a,g=m,c=1,n=p
पाप पाप pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s
पर पर pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
ह्रदे ह्रद pos=n,g=m,c=7,n=s
यथा यथा pos=i