Original

क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम् ।रक्षसां चैव संतापमनर्थं चाहरिष्यसि ॥ २० ॥

Segmented

क्रीडा-रति-विधि-ज्ञानाम् समाज-उत्सव-शालिन् रक्षसाम् च एव संतापम् अनर्थम् च आहरिष्यसि

Analysis

Word Lemma Parse
क्रीडा क्रीडा pos=n,comp=y
रति रति pos=n,comp=y
विधि विधि pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=n,c=6,n=p
समाज समाज pos=n,comp=y
उत्सव उत्सव pos=n,comp=y
शालिन् शालिन् pos=a,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
संतापम् संताप pos=n,g=m,c=2,n=s
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
pos=i
आहरिष्यसि आहृ pos=v,p=2,n=s,l=lrt