Original

तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् ।करिष्यस्यापदं घोरां क्षिप्रं प्राप्य नशिष्यसि ॥ १९ ॥

Segmented

तन् मया वार्यमाणस् त्वम् यदि रामेण विग्रहम् करिष्यस्य् आपदम् घोराम् क्षिप्रम् प्राप्य नशिष्यसि

Analysis

Word Lemma Parse
तन् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वार्यमाणस् वारय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
रामेण राम pos=n,g=m,c=3,n=s
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
करिष्यस्य् कृ pos=v,p=2,n=s,l=lrt
आपदम् आपद् pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
प्राप्य प्राप् pos=vi
नशिष्यसि नश् pos=v,p=2,n=s,l=lrt