Original

एवमस्मि तदा मुक्तः सहायास्ते निपातिताः ।अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा ॥ १८ ॥

Segmented

एवम् अस्मि तदा मुक्तः सहायास् ते निपातिताः अकृत-अस्त्रेन रामेण बालेन अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
तदा तदा pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
सहायास् सहाय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
अकृत अकृत pos=a,comp=y
अस्त्रेन अस्त्र pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
बालेन बाल pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s