Original

रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः ।पातितोऽहं तदा तेन गम्भीरे सागराम्भसि ।प्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम् ॥ १७ ॥

Segmented

रामस्य शर-वेगेन निरस्तो भ्रान्त-चेतनः पातितो ऽहम् तदा तेन गम्भीरे सागर-अम्भसि प्राप्य संज्ञाम् चिरात् तात लङ्काम् प्रति गतः पुरीम्

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
निरस्तो निरस् pos=va,g=m,c=1,n=s,f=part
भ्रान्त भ्रम् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
गम्भीरे गम्भीर pos=a,g=n,c=7,n=s
सागर सागर pos=n,comp=y
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
प्राप्य प्राप् pos=vi
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
चिरात् चिरात् pos=i
तात तात pos=n,g=m,c=8,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
पुरीम् पुरी pos=n,g=f,c=2,n=s