Original

तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः ।तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने ॥ १६ ॥

Segmented

तेन मुक्तस् ततो बाणः शितः शत्रु-निबर्हणः तेन अहम् ताडितः क्षिप्तः समुद्रे शत-योजने

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मुक्तस् मुच् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
बाणः बाण pos=n,g=m,c=1,n=s
शितः शा pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
समुद्रे समुद्र pos=n,g=m,c=7,n=s
शत शत pos=n,comp=y
योजने योजन pos=n,g=m,c=7,n=s