Original

अवजानन्नहं मोहाद्बालोऽयमिति राघवम् ।विश्वामित्रस्य तां वेदिमध्यधावं कृतत्वरः ॥ १५ ॥

Segmented

अवजानन्न् अहम् मोहाद् बालो ऽयम् इति राघवम् विश्वामित्रस्य ताम् वेदिम् अध्यधावम् कृत-त्वरः

Analysis

Word Lemma Parse
अवजानन्न् अवज्ञा pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
बालो बाल pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वेदिम् वेदि pos=n,g=f,c=2,n=s
अध्यधावम् अधिधाव् pos=v,p=1,n=s,l=lan
कृत कृ pos=va,comp=y,f=part
त्वरः त्वरा pos=n,g=m,c=1,n=s