Original

तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः ।मां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार ह ॥ १४ ॥

Segmented

तेन दृष्टः प्रविष्टो ऽहम् सहसा एव उद्यत-आयुधः माम् तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तः चकार ह

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
एव एव pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधः आयुध pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
असम्भ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i