Original

ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः ।बली दत्तवरो दर्पादाजगाम तदाश्रमम् ॥ १३ ॥

Segmented

ततो ऽहम् मेघ-संकाशः तप्त-काञ्चन-कुण्डलः बली दत्त-वरः दर्पाद् आजगाम तद्-आश्रमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
मेघ मेघ pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
दर्पाद् दर्प pos=n,g=m,c=5,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s