Original

शोभयन्दण्डकारण्यं दीप्तेन स्वेन तेजसा ।अदृश्यत तदा रामो बालचन्द्र इवोदितः ॥ १२ ॥

Segmented

शोभयन् दण्डक-अरण्यम् दीप्तेन स्वेन तेजसा अदृश्यत तदा रामो बाल-चन्द्रः इव उदितः

Analysis

Word Lemma Parse
शोभयन् शोभय् pos=va,g=m,c=1,n=s,f=part
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
दीप्तेन दीप् pos=va,g=n,c=3,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
रामो राम pos=n,g=m,c=1,n=s
बाल बाल pos=a,comp=y
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part