Original

अजातव्यञ्जनः श्रीमान्बालः श्यामः शुभेक्षणः ।एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ ११ ॥

Segmented

अजात-व्यञ्जनः श्रीमान् बालः श्यामः शुभ-ईक्षणः एक-वस्त्र-धरः धन्वी शिखी कनक-मालया

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
व्यञ्जनः व्यञ्जन pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
बालः बाल pos=a,g=m,c=1,n=s
श्यामः श्याम pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
शिखी शिखिन् pos=a,g=m,c=1,n=s
कनक कनक pos=n,comp=y
मालया माला pos=n,g=f,c=3,n=s