Original

तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् ।बभूवावस्थितो रामश्चित्रं विस्फारयन्धनुः ॥ १० ॥

Segmented

तम् तदा दण्डक-अरण्ये यज्ञम् उद्दिश्य दीक्षितम् बभूव अवस्थितः रामः चित्रम् विस्फारयन् धनुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s