Original

कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम् ।बलं नागसहस्रस्य धारयन्पर्वतोपमः ॥ १ ॥

Segmented

कदाचिद् अप्य् अहम् वीर्यात् पर्यटन् पृथिवीम् इमाम् बलम् नाग-सहस्रस्य धारयन् पर्वत-उपमः

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
अप्य् अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
पर्यटन् पर्यट् pos=va,g=m,c=1,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
नाग नाग pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s