Original

न च पित्रा परित्यक्तो नामर्यादः कथंचन ।न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ॥ ८ ॥

Segmented

न च पित्रा परित्यक्तो न अमर्यादः कथंचन न लुब्धो न च दुःशीलो न च क्षत्रिय-पांसनः

Analysis

Word Lemma Parse
pos=i
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
परित्यक्तो परित्यज् pos=va,g=m,c=1,n=s,f=part
pos=i
अमर्यादः अमर्याद pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i
pos=i
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
दुःशीलो दुःशील pos=a,g=m,c=1,n=s
pos=i
pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s