Original

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः ।आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ ७ ॥

Segmented

त्वद्विधः काम-वृत्तः हि दुःशीलः पाप-मन्त्रितः आत्मानम् स्व-जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः

Analysis

Word Lemma Parse
त्वद्विधः त्वद्विध pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
दुःशीलः दुःशील pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
मन्त्रितः मन्त्रय् pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s