Original

अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा ॥ ६ ॥

Segmented

अपि त्वाम् ईश्वरम् प्राप्य काम-वृत्तम् निरङ्कुशम् न विनश्येत् पुरी लङ्का त्वया सह स राक्षसा

Analysis

Word Lemma Parse
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
काम काम pos=n,comp=y
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
निरङ्कुशम् निरङ्कुश pos=a,g=m,c=2,n=s
pos=i
विनश्येत् विनश् pos=v,p=3,n=s,l=vidhilin
पुरी पुरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
pos=i
राक्षसा राक्षस pos=n,g=f,c=1,n=s