Original

अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ।अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसं ॥ ४ ॥

Segmented

अपि स्वस्ति भवेत् तात सर्वेषाम् भुवि रक्षसाम् अपि रामो न संक्रुद्धः कुर्याल् लोकम् अराक्षसम्

Analysis

Word Lemma Parse
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तात तात pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
भुवि भू pos=n,g=f,c=7,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अपि अपि pos=i
रामो राम pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कुर्याल् कृ pos=v,p=3,n=s,l=vidhilin
लोकम् लोक pos=n,g=m,c=2,n=s
अराक्षसम् अराक्षस pos=a,g=m,c=2,n=s