Original

न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् ।अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥ ३ ॥

Segmented

न नूनम् बुध्यसे रामम् महा-वीर्यम् गुण-उन्नतम् अयुक्त-चारः चपलो महा-इन्द्र-वरुण-उपमम्

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat
रामम् राम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
उन्नतम् उन्नम् pos=va,g=m,c=2,n=s,f=part
अयुक्त अयुक्त pos=a,comp=y
चारः चार pos=n,g=m,c=1,n=s
चपलो चपल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s