Original

अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ।इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप ॥ २३ ॥

Segmented

अहम् तु मन्ये तव न क्षमम् रणे समागमम् कोसल-राज-सूनुना इदम् हि भूयः शृणु वाक्यम् उत्तमम् क्षमम् च युक्तम् च निशाचर-अधिपैः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
pos=i
क्षमम् क्षम pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
समागमम् समागम pos=n,g=m,c=2,n=s
कोसल कोसल pos=n,comp=y
राज राजन् pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
हि हि pos=i
भूयः भूयस् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
निशाचर निशाचर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s