Original

दोषाणां च गुणानां च संप्रधार्य बलाबलम् ।आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ।हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ २२ ॥

Segmented

दोषाणाम् च गुणानाम् च सम्प्रधार्य बलाबलम् आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
दोषाणाम् दोष pos=n,g=m,c=6,n=p
pos=i
गुणानाम् गुण pos=n,g=m,c=6,n=p
pos=i
सम्प्रधार्य सम्प्रधारय् pos=vi
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
राघवस्य राघव pos=n,g=m,c=6,n=s
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
हितम् हित pos=a,g=n,c=2,n=s
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
निश्चित्य निश्चि pos=vi
क्षमम् क्षम pos=a,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat