Original

स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः ।मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥ २१ ॥

Segmented

स सर्वैः सचिवैः सार्धम् विभीषण-पुरस्कृतैः मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
विभीषण विभीषण pos=n,comp=y
पुरस्कृतैः पुरस्कृ pos=va,g=m,c=3,n=p,f=part
मन्त्रयित्वा मन्त्रय् pos=vi
तु तु pos=i
धर्मिष्ठैः धर्मिष्ठ pos=a,g=m,c=3,n=p
कृत्वा कृ pos=vi
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s