Original

किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप ।दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ।जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ॥ २० ॥

Segmented

किम् उद्यमम् व्यर्थम् इमम् कृत्वा ते राक्षस-अधिपैः दृष्टः चेत् त्वम् रणे तेन तद्-अन्तम् तव जीवितम् जीवितम् च सुखम् च एव राज्यम् च एव सु दुर्लभम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
उद्यमम् उद्यम pos=n,g=m,c=2,n=s
व्यर्थम् व्यर्थ pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
ते त्वद् pos=n,g=,c=4,n=s
राक्षस राक्षस pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
चेत् चेद् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
तेन तेन pos=i
तद् तद् pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s