Original

प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ।दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ १९ ॥

Segmented

प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यम् अनुव्रता दीप्तस्य इव हुताशस्य शिखा सीता सुमध्यमा

Analysis

Word Lemma Parse
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
प्रियतरा प्रियतर pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s
दीप्तस्य दीप् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
हुताशस्य हुताश pos=n,g=m,c=6,n=s
शिखा शिखा pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s