Original

अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ १८ ॥

Segmented

अप्रमेयम् हि तद्-तेजः यस्य सा जनकात्मजा न त्वम् समर्थस् ताम् हर्तुम् राम-चाप-आश्रयाम् वने

Analysis

Word Lemma Parse
अप्रमेयम् अप्रमेय pos=a,g=n,c=1,n=s
हि हि pos=i
तद् तद् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समर्थस् समर्थ pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
हर्तुम् हृ pos=vi
राम राम pos=n,comp=y
चाप चाप pos=n,comp=y
आश्रयाम् आश्रय pos=n,g=f,c=2,n=s
वने वन pos=n,g=n,c=7,n=s